Declension table of śikhiśṛṅga

Deva

MasculineSingularDualPlural
Nominativeśikhiśṛṅgaḥ śikhiśṛṅgau śikhiśṛṅgāḥ
Vocativeśikhiśṛṅga śikhiśṛṅgau śikhiśṛṅgāḥ
Accusativeśikhiśṛṅgam śikhiśṛṅgau śikhiśṛṅgān
Instrumentalśikhiśṛṅgeṇa śikhiśṛṅgābhyām śikhiśṛṅgaiḥ
Dativeśikhiśṛṅgāya śikhiśṛṅgābhyām śikhiśṛṅgebhyaḥ
Ablativeśikhiśṛṅgāt śikhiśṛṅgābhyām śikhiśṛṅgebhyaḥ
Genitiveśikhiśṛṅgasya śikhiśṛṅgayoḥ śikhiśṛṅgāṇām
Locativeśikhiśṛṅge śikhiśṛṅgayoḥ śikhiśṛṅgeṣu

Compound śikhiśṛṅga -

Adverb -śikhiśṛṅgam -śikhiśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria