Declension table of ?śikhiyūpa

Deva

MasculineSingularDualPlural
Nominativeśikhiyūpaḥ śikhiyūpau śikhiyūpāḥ
Vocativeśikhiyūpa śikhiyūpau śikhiyūpāḥ
Accusativeśikhiyūpam śikhiyūpau śikhiyūpān
Instrumentalśikhiyūpena śikhiyūpābhyām śikhiyūpaiḥ śikhiyūpebhiḥ
Dativeśikhiyūpāya śikhiyūpābhyām śikhiyūpebhyaḥ
Ablativeśikhiyūpāt śikhiyūpābhyām śikhiyūpebhyaḥ
Genitiveśikhiyūpasya śikhiyūpayoḥ śikhiyūpānām
Locativeśikhiyūpe śikhiyūpayoḥ śikhiyūpeṣu

Compound śikhiyūpa -

Adverb -śikhiyūpam -śikhiyūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria