Declension table of śikhiyūpa

Deva

MasculineSingularDualPlural
Nominativeśikhiyūpaḥ śikhiyūpau śikhiyūpāḥ
Vocativeśikhiyūpa śikhiyūpau śikhiyūpāḥ
Accusativeśikhiyūpam śikhiyūpau śikhiyūpān
Instrumentalśikhiyūpena śikhiyūpābhyām śikhiyūpaiḥ
Dativeśikhiyūpāya śikhiyūpābhyām śikhiyūpebhyaḥ
Ablativeśikhiyūpāt śikhiyūpābhyām śikhiyūpebhyaḥ
Genitiveśikhiyūpasya śikhiyūpayoḥ śikhiyūpānām
Locativeśikhiyūpe śikhiyūpayoḥ śikhiyūpeṣu

Compound śikhiyūpa -

Adverb -śikhiyūpam -śikhiyūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria