Declension table of śikhivardhaka

Deva

MasculineSingularDualPlural
Nominativeśikhivardhakaḥ śikhivardhakau śikhivardhakāḥ
Vocativeśikhivardhaka śikhivardhakau śikhivardhakāḥ
Accusativeśikhivardhakam śikhivardhakau śikhivardhakān
Instrumentalśikhivardhakena śikhivardhakābhyām śikhivardhakaiḥ
Dativeśikhivardhakāya śikhivardhakābhyām śikhivardhakebhyaḥ
Ablativeśikhivardhakāt śikhivardhakābhyām śikhivardhakebhyaḥ
Genitiveśikhivardhakasya śikhivardhakayoḥ śikhivardhakānām
Locativeśikhivardhake śikhivardhakayoḥ śikhivardhakeṣu

Compound śikhivardhaka -

Adverb -śikhivardhakam -śikhivardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria