Declension table of śikhivāhana

Deva

MasculineSingularDualPlural
Nominativeśikhivāhanaḥ śikhivāhanau śikhivāhanāḥ
Vocativeśikhivāhana śikhivāhanau śikhivāhanāḥ
Accusativeśikhivāhanam śikhivāhanau śikhivāhanān
Instrumentalśikhivāhanena śikhivāhanābhyām śikhivāhanaiḥ
Dativeśikhivāhanāya śikhivāhanābhyām śikhivāhanebhyaḥ
Ablativeśikhivāhanāt śikhivāhanābhyām śikhivāhanebhyaḥ
Genitiveśikhivāhanasya śikhivāhanayoḥ śikhivāhanānām
Locativeśikhivāhane śikhivāhanayoḥ śikhivāhaneṣu

Compound śikhivāhana -

Adverb -śikhivāhanam -śikhivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria