Declension table of ?śikhitā

Deva

FeminineSingularDualPlural
Nominativeśikhitā śikhite śikhitāḥ
Vocativeśikhite śikhite śikhitāḥ
Accusativeśikhitām śikhite śikhitāḥ
Instrumentalśikhitayā śikhitābhyām śikhitābhiḥ
Dativeśikhitāyai śikhitābhyām śikhitābhyaḥ
Ablativeśikhitāyāḥ śikhitābhyām śikhitābhyaḥ
Genitiveśikhitāyāḥ śikhitayoḥ śikhitānām
Locativeśikhitāyām śikhitayoḥ śikhitāsu

Adverb -śikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria