Declension table of ?śikhina

Deva

MasculineSingularDualPlural
Nominativeśikhinaḥ śikhinau śikhināḥ
Vocativeśikhina śikhinau śikhināḥ
Accusativeśikhinam śikhinau śikhinān
Instrumentalśikhinena śikhinābhyām śikhinaiḥ śikhinebhiḥ
Dativeśikhināya śikhinābhyām śikhinebhyaḥ
Ablativeśikhināt śikhinābhyām śikhinebhyaḥ
Genitiveśikhinasya śikhinayoḥ śikhinānām
Locativeśikhine śikhinayoḥ śikhineṣu

Compound śikhina -

Adverb -śikhinam -śikhināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria