Declension table of śikhikaṇṭha

Deva

NeuterSingularDualPlural
Nominativeśikhikaṇṭham śikhikaṇṭhe śikhikaṇṭhāni
Vocativeśikhikaṇṭha śikhikaṇṭhe śikhikaṇṭhāni
Accusativeśikhikaṇṭham śikhikaṇṭhe śikhikaṇṭhāni
Instrumentalśikhikaṇṭhena śikhikaṇṭhābhyām śikhikaṇṭhaiḥ
Dativeśikhikaṇṭhāya śikhikaṇṭhābhyām śikhikaṇṭhebhyaḥ
Ablativeśikhikaṇṭhāt śikhikaṇṭhābhyām śikhikaṇṭhebhyaḥ
Genitiveśikhikaṇṭhasya śikhikaṇṭhayoḥ śikhikaṇṭhānām
Locativeśikhikaṇṭhe śikhikaṇṭhayoḥ śikhikaṇṭheṣu

Compound śikhikaṇṭha -

Adverb -śikhikaṇṭham -śikhikaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria