Declension table of ?śikhigrīva

Deva

NeuterSingularDualPlural
Nominativeśikhigrīvam śikhigrīve śikhigrīvāṇi
Vocativeśikhigrīva śikhigrīve śikhigrīvāṇi
Accusativeśikhigrīvam śikhigrīve śikhigrīvāṇi
Instrumentalśikhigrīveṇa śikhigrīvābhyām śikhigrīvaiḥ
Dativeśikhigrīvāya śikhigrīvābhyām śikhigrīvebhyaḥ
Ablativeśikhigrīvāt śikhigrīvābhyām śikhigrīvebhyaḥ
Genitiveśikhigrīvasya śikhigrīvayoḥ śikhigrīvāṇām
Locativeśikhigrīve śikhigrīvayoḥ śikhigrīveṣu

Compound śikhigrīva -

Adverb -śikhigrīvam -śikhigrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria