Declension table of ?śikhidyutā

Deva

FeminineSingularDualPlural
Nominativeśikhidyutā śikhidyute śikhidyutāḥ
Vocativeśikhidyute śikhidyute śikhidyutāḥ
Accusativeśikhidyutām śikhidyute śikhidyutāḥ
Instrumentalśikhidyutayā śikhidyutābhyām śikhidyutābhiḥ
Dativeśikhidyutāyai śikhidyutābhyām śikhidyutābhyaḥ
Ablativeśikhidyutāyāḥ śikhidyutābhyām śikhidyutābhyaḥ
Genitiveśikhidyutāyāḥ śikhidyutayoḥ śikhidyutānām
Locativeśikhidyutāyām śikhidyutayoḥ śikhidyutāsu

Adverb -śikhidyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria