Declension table of ?śikhidhvajatīrtha

Deva

NeuterSingularDualPlural
Nominativeśikhidhvajatīrtham śikhidhvajatīrthe śikhidhvajatīrthāni
Vocativeśikhidhvajatīrtha śikhidhvajatīrthe śikhidhvajatīrthāni
Accusativeśikhidhvajatīrtham śikhidhvajatīrthe śikhidhvajatīrthāni
Instrumentalśikhidhvajatīrthena śikhidhvajatīrthābhyām śikhidhvajatīrthaiḥ
Dativeśikhidhvajatīrthāya śikhidhvajatīrthābhyām śikhidhvajatīrthebhyaḥ
Ablativeśikhidhvajatīrthāt śikhidhvajatīrthābhyām śikhidhvajatīrthebhyaḥ
Genitiveśikhidhvajatīrthasya śikhidhvajatīrthayoḥ śikhidhvajatīrthānām
Locativeśikhidhvajatīrthe śikhidhvajatīrthayoḥ śikhidhvajatīrtheṣu

Compound śikhidhvajatīrtha -

Adverb -śikhidhvajatīrtham -śikhidhvajatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria