Declension table of śikhidhvaja

Deva

NeuterSingularDualPlural
Nominativeśikhidhvajam śikhidhvaje śikhidhvajāni
Vocativeśikhidhvaja śikhidhvaje śikhidhvajāni
Accusativeśikhidhvajam śikhidhvaje śikhidhvajāni
Instrumentalśikhidhvajena śikhidhvajābhyām śikhidhvajaiḥ
Dativeśikhidhvajāya śikhidhvajābhyām śikhidhvajebhyaḥ
Ablativeśikhidhvajāt śikhidhvajābhyām śikhidhvajebhyaḥ
Genitiveśikhidhvajasya śikhidhvajayoḥ śikhidhvajānām
Locativeśikhidhvaje śikhidhvajayoḥ śikhidhvajeṣu

Compound śikhidhvaja -

Adverb -śikhidhvajam -śikhidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria