Declension table of śikhidhvaja

Deva

MasculineSingularDualPlural
Nominativeśikhidhvajaḥ śikhidhvajau śikhidhvajāḥ
Vocativeśikhidhvaja śikhidhvajau śikhidhvajāḥ
Accusativeśikhidhvajam śikhidhvajau śikhidhvajān
Instrumentalśikhidhvajena śikhidhvajābhyām śikhidhvajaiḥ
Dativeśikhidhvajāya śikhidhvajābhyām śikhidhvajebhyaḥ
Ablativeśikhidhvajāt śikhidhvajābhyām śikhidhvajebhyaḥ
Genitiveśikhidhvajasya śikhidhvajayoḥ śikhidhvajānām
Locativeśikhidhvaje śikhidhvajayoḥ śikhidhvajeṣu

Compound śikhidhvaja -

Adverb -śikhidhvajam -śikhidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria