Declension table of śikhibhū

Deva

MasculineSingularDualPlural
Nominativeśikhibhūḥ śikhibhuvau śikhibhuvaḥ
Vocativeśikhibhūḥ śikhibhu śikhibhuvau śikhibhuvaḥ
Accusativeśikhibhuvam śikhibhuvau śikhibhuvaḥ
Instrumentalśikhibhuvā śikhibhūbhyām śikhibhūbhiḥ
Dativeśikhibhuvai śikhibhuve śikhibhūbhyām śikhibhūbhyaḥ
Ablativeśikhibhuvāḥ śikhibhuvaḥ śikhibhūbhyām śikhibhūbhyaḥ
Genitiveśikhibhuvāḥ śikhibhuvaḥ śikhibhuvoḥ śikhibhūnām śikhibhuvām
Locativeśikhibhuvi śikhibhuvām śikhibhuvoḥ śikhibhūṣu

Compound śikhibhū -

Adverb -śikhibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria