Declension table of ?śikharīndra

Deva

MasculineSingularDualPlural
Nominativeśikharīndraḥ śikharīndrau śikharīndrāḥ
Vocativeśikharīndra śikharīndrau śikharīndrāḥ
Accusativeśikharīndram śikharīndrau śikharīndrān
Instrumentalśikharīndreṇa śikharīndrābhyām śikharīndraiḥ śikharīndrebhiḥ
Dativeśikharīndrāya śikharīndrābhyām śikharīndrebhyaḥ
Ablativeśikharīndrāt śikharīndrābhyām śikharīndrebhyaḥ
Genitiveśikharīndrasya śikharīndrayoḥ śikharīndrāṇām
Locativeśikharīndre śikharīndrayoḥ śikharīndreṣu

Compound śikharīndra -

Adverb -śikharīndram -śikharīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria