Declension table of śikharīndra

Deva

MasculineSingularDualPlural
Nominativeśikharīndraḥ śikharīndrau śikharīndrāḥ
Vocativeśikharīndra śikharīndrau śikharīndrāḥ
Accusativeśikharīndram śikharīndrau śikharīndrān
Instrumentalśikharīndreṇa śikharīndrābhyām śikharīndraiḥ
Dativeśikharīndrāya śikharīndrābhyām śikharīndrebhyaḥ
Ablativeśikharīndrāt śikharīndrābhyām śikharīndrebhyaḥ
Genitiveśikharīndrasya śikharīndrayoḥ śikharīndrāṇām
Locativeśikharīndre śikharīndrayoḥ śikharīndreṣu

Compound śikharīndra -

Adverb -śikharīndram -śikharīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria