Declension table of ?śikhareśaliṅga

Deva

NeuterSingularDualPlural
Nominativeśikhareśaliṅgam śikhareśaliṅge śikhareśaliṅgāni
Vocativeśikhareśaliṅga śikhareśaliṅge śikhareśaliṅgāni
Accusativeśikhareśaliṅgam śikhareśaliṅge śikhareśaliṅgāni
Instrumentalśikhareśaliṅgena śikhareśaliṅgābhyām śikhareśaliṅgaiḥ
Dativeśikhareśaliṅgāya śikhareśaliṅgābhyām śikhareśaliṅgebhyaḥ
Ablativeśikhareśaliṅgāt śikhareśaliṅgābhyām śikhareśaliṅgebhyaḥ
Genitiveśikhareśaliṅgasya śikhareśaliṅgayoḥ śikhareśaliṅgānām
Locativeśikhareśaliṅge śikhareśaliṅgayoḥ śikhareśaliṅgeṣu

Compound śikhareśaliṅga -

Adverb -śikhareśaliṅgam -śikhareśaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria