Declension table of śikharasena

Deva

MasculineSingularDualPlural
Nominativeśikharasenaḥ śikharasenau śikharasenāḥ
Vocativeśikharasena śikharasenau śikharasenāḥ
Accusativeśikharasenam śikharasenau śikharasenān
Instrumentalśikharasenena śikharasenābhyām śikharasenaiḥ
Dativeśikharasenāya śikharasenābhyām śikharasenebhyaḥ
Ablativeśikharasenāt śikharasenābhyām śikharasenebhyaḥ
Genitiveśikharasenasya śikharasenayoḥ śikharasenānām
Locativeśikharasene śikharasenayoḥ śikharaseneṣu

Compound śikharasena -

Adverb -śikharasenam -śikharasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria