Declension table of ?śikharasena

Deva

MasculineSingularDualPlural
Nominativeśikharasenaḥ śikharasenau śikharasenāḥ
Vocativeśikharasena śikharasenau śikharasenāḥ
Accusativeśikharasenam śikharasenau śikharasenān
Instrumentalśikharasenena śikharasenābhyām śikharasenaiḥ śikharasenebhiḥ
Dativeśikharasenāya śikharasenābhyām śikharasenebhyaḥ
Ablativeśikharasenāt śikharasenābhyām śikharasenebhyaḥ
Genitiveśikharasenasya śikharasenayoḥ śikharasenānām
Locativeśikharasene śikharasenayoḥ śikharaseneṣu

Compound śikharasena -

Adverb -śikharasenam -śikharasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria