Declension table of ?śikharadaśanā

Deva

FeminineSingularDualPlural
Nominativeśikharadaśanā śikharadaśane śikharadaśanāḥ
Vocativeśikharadaśane śikharadaśane śikharadaśanāḥ
Accusativeśikharadaśanām śikharadaśane śikharadaśanāḥ
Instrumentalśikharadaśanayā śikharadaśanābhyām śikharadaśanābhiḥ
Dativeśikharadaśanāyai śikharadaśanābhyām śikharadaśanābhyaḥ
Ablativeśikharadaśanāyāḥ śikharadaśanābhyām śikharadaśanābhyaḥ
Genitiveśikharadaśanāyāḥ śikharadaśanayoḥ śikharadaśanānām
Locativeśikharadaśanāyām śikharadaśanayoḥ śikharadaśanāsu

Adverb -śikharadaśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria