Declension table of ?śikharādri

Deva

MasculineSingularDualPlural
Nominativeśikharādriḥ śikharādrī śikharādrayaḥ
Vocativeśikharādre śikharādrī śikharādrayaḥ
Accusativeśikharādrim śikharādrī śikharādrīn
Instrumentalśikharādriṇā śikharādribhyām śikharādribhiḥ
Dativeśikharādraye śikharādribhyām śikharādribhyaḥ
Ablativeśikharādreḥ śikharādribhyām śikharādribhyaḥ
Genitiveśikharādreḥ śikharādryoḥ śikharādrīṇām
Locativeśikharādrau śikharādryoḥ śikharādriṣu

Compound śikharādri -

Adverb -śikharādri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria