Declension table of ?śikhāvatā

Deva

FeminineSingularDualPlural
Nominativeśikhāvatā śikhāvate śikhāvatāḥ
Vocativeśikhāvate śikhāvate śikhāvatāḥ
Accusativeśikhāvatām śikhāvate śikhāvatāḥ
Instrumentalśikhāvatayā śikhāvatābhyām śikhāvatābhiḥ
Dativeśikhāvatāyai śikhāvatābhyām śikhāvatābhyaḥ
Ablativeśikhāvatāyāḥ śikhāvatābhyām śikhāvatābhyaḥ
Genitiveśikhāvatāyāḥ śikhāvatayoḥ śikhāvatānām
Locativeśikhāvatāyām śikhāvatayoḥ śikhāvatāsu

Adverb -śikhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria