Declension table of ?śikhāvala

Deva

NeuterSingularDualPlural
Nominativeśikhāvalam śikhāvale śikhāvalāni
Vocativeśikhāvala śikhāvale śikhāvalāni
Accusativeśikhāvalam śikhāvale śikhāvalāni
Instrumentalśikhāvalena śikhāvalābhyām śikhāvalaiḥ
Dativeśikhāvalāya śikhāvalābhyām śikhāvalebhyaḥ
Ablativeśikhāvalāt śikhāvalābhyām śikhāvalebhyaḥ
Genitiveśikhāvalasya śikhāvalayoḥ śikhāvalānām
Locativeśikhāvale śikhāvalayoḥ śikhāvaleṣu

Compound śikhāvala -

Adverb -śikhāvalam -śikhāvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria