Declension table of śikhāvṛkṣa

Deva

MasculineSingularDualPlural
Nominativeśikhāvṛkṣaḥ śikhāvṛkṣau śikhāvṛkṣāḥ
Vocativeśikhāvṛkṣa śikhāvṛkṣau śikhāvṛkṣāḥ
Accusativeśikhāvṛkṣam śikhāvṛkṣau śikhāvṛkṣān
Instrumentalśikhāvṛkṣeṇa śikhāvṛkṣābhyām śikhāvṛkṣaiḥ
Dativeśikhāvṛkṣāya śikhāvṛkṣābhyām śikhāvṛkṣebhyaḥ
Ablativeśikhāvṛkṣāt śikhāvṛkṣābhyām śikhāvṛkṣebhyaḥ
Genitiveśikhāvṛkṣasya śikhāvṛkṣayoḥ śikhāvṛkṣāṇām
Locativeśikhāvṛkṣe śikhāvṛkṣayoḥ śikhāvṛkṣeṣu

Compound śikhāvṛkṣa -

Adverb -śikhāvṛkṣam -śikhāvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria