Declension table of ?śikhāvṛddhi

Deva

FeminineSingularDualPlural
Nominativeśikhāvṛddhiḥ śikhāvṛddhī śikhāvṛddhayaḥ
Vocativeśikhāvṛddhe śikhāvṛddhī śikhāvṛddhayaḥ
Accusativeśikhāvṛddhim śikhāvṛddhī śikhāvṛddhīḥ
Instrumentalśikhāvṛddhyā śikhāvṛddhibhyām śikhāvṛddhibhiḥ
Dativeśikhāvṛddhyai śikhāvṛddhaye śikhāvṛddhibhyām śikhāvṛddhibhyaḥ
Ablativeśikhāvṛddhyāḥ śikhāvṛddheḥ śikhāvṛddhibhyām śikhāvṛddhibhyaḥ
Genitiveśikhāvṛddhyāḥ śikhāvṛddheḥ śikhāvṛddhyoḥ śikhāvṛddhīnām
Locativeśikhāvṛddhyām śikhāvṛddhau śikhāvṛddhyoḥ śikhāvṛddhiṣu

Compound śikhāvṛddhi -

Adverb -śikhāvṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria