Declension table of śikhātaru

Deva

MasculineSingularDualPlural
Nominativeśikhātaruḥ śikhātarū śikhātaravaḥ
Vocativeśikhātaro śikhātarū śikhātaravaḥ
Accusativeśikhātarum śikhātarū śikhātarūn
Instrumentalśikhātaruṇā śikhātarubhyām śikhātarubhiḥ
Dativeśikhātarave śikhātarubhyām śikhātarubhyaḥ
Ablativeśikhātaroḥ śikhātarubhyām śikhātarubhyaḥ
Genitiveśikhātaroḥ śikhātarvoḥ śikhātarūṇām
Locativeśikhātarau śikhātarvoḥ śikhātaruṣu

Compound śikhātaru -

Adverb -śikhātaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria