Declension table of śikhāpati

Deva

MasculineSingularDualPlural
Nominativeśikhāpatiḥ śikhāpatī śikhāpatayaḥ
Vocativeśikhāpate śikhāpatī śikhāpatayaḥ
Accusativeśikhāpatim śikhāpatī śikhāpatīn
Instrumentalśikhāpatinā śikhāpatibhyām śikhāpatibhiḥ
Dativeśikhāpataye śikhāpatibhyām śikhāpatibhyaḥ
Ablativeśikhāpateḥ śikhāpatibhyām śikhāpatibhyaḥ
Genitiveśikhāpateḥ śikhāpatyoḥ śikhāpatīnām
Locativeśikhāpatau śikhāpatyoḥ śikhāpatiṣu

Compound śikhāpati -

Adverb -śikhāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria