Declension table of śikhāpāśa

Deva

MasculineSingularDualPlural
Nominativeśikhāpāśaḥ śikhāpāśau śikhāpāśāḥ
Vocativeśikhāpāśa śikhāpāśau śikhāpāśāḥ
Accusativeśikhāpāśam śikhāpāśau śikhāpāśān
Instrumentalśikhāpāśena śikhāpāśābhyām śikhāpāśaiḥ
Dativeśikhāpāśāya śikhāpāśābhyām śikhāpāśebhyaḥ
Ablativeśikhāpāśāt śikhāpāśābhyām śikhāpāśebhyaḥ
Genitiveśikhāpāśasya śikhāpāśayoḥ śikhāpāśānām
Locativeśikhāpāśe śikhāpāśayoḥ śikhāpāśeṣu

Compound śikhāpāśa -

Adverb -śikhāpāśam -śikhāpāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria