Declension table of ?śikhāmuṇḍā

Deva

FeminineSingularDualPlural
Nominativeśikhāmuṇḍā śikhāmuṇḍe śikhāmuṇḍāḥ
Vocativeśikhāmuṇḍe śikhāmuṇḍe śikhāmuṇḍāḥ
Accusativeśikhāmuṇḍām śikhāmuṇḍe śikhāmuṇḍāḥ
Instrumentalśikhāmuṇḍayā śikhāmuṇḍābhyām śikhāmuṇḍābhiḥ
Dativeśikhāmuṇḍāyai śikhāmuṇḍābhyām śikhāmuṇḍābhyaḥ
Ablativeśikhāmuṇḍāyāḥ śikhāmuṇḍābhyām śikhāmuṇḍābhyaḥ
Genitiveśikhāmuṇḍāyāḥ śikhāmuṇḍayoḥ śikhāmuṇḍānām
Locativeśikhāmuṇḍāyām śikhāmuṇḍayoḥ śikhāmuṇḍāsu

Adverb -śikhāmuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria