Declension table of śikhāmārjita

Deva

MasculineSingularDualPlural
Nominativeśikhāmārjitaḥ śikhāmārjitau śikhāmārjitāḥ
Vocativeśikhāmārjita śikhāmārjitau śikhāmārjitāḥ
Accusativeśikhāmārjitam śikhāmārjitau śikhāmārjitān
Instrumentalśikhāmārjitena śikhāmārjitābhyām śikhāmārjitaiḥ
Dativeśikhāmārjitāya śikhāmārjitābhyām śikhāmārjitebhyaḥ
Ablativeśikhāmārjitāt śikhāmārjitābhyām śikhāmārjitebhyaḥ
Genitiveśikhāmārjitasya śikhāmārjitayoḥ śikhāmārjitānām
Locativeśikhāmārjite śikhāmārjitayoḥ śikhāmārjiteṣu

Compound śikhāmārjita -

Adverb -śikhāmārjitam -śikhāmārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria