Declension table of ?śikhājaṭā

Deva

FeminineSingularDualPlural
Nominativeśikhājaṭā śikhājaṭe śikhājaṭāḥ
Vocativeśikhājaṭe śikhājaṭe śikhājaṭāḥ
Accusativeśikhājaṭām śikhājaṭe śikhājaṭāḥ
Instrumentalśikhājaṭayā śikhājaṭābhyām śikhājaṭābhiḥ
Dativeśikhājaṭāyai śikhājaṭābhyām śikhājaṭābhyaḥ
Ablativeśikhājaṭāyāḥ śikhājaṭābhyām śikhājaṭābhyaḥ
Genitiveśikhājaṭāyāḥ śikhājaṭayoḥ śikhājaṭānām
Locativeśikhājaṭāyām śikhājaṭayoḥ śikhājaṭāsu

Adverb -śikhājaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria