Declension table of ?śikhāgradat

Deva

NeuterSingularDualPlural
Nominativeśikhāgradat śikhāgradantī śikhāgradatī śikhāgradanti
Vocativeśikhāgradat śikhāgradantī śikhāgradatī śikhāgradanti
Accusativeśikhāgradat śikhāgradantī śikhāgradatī śikhāgradanti
Instrumentalśikhāgradatā śikhāgradadbhyām śikhāgradadbhiḥ
Dativeśikhāgradate śikhāgradadbhyām śikhāgradadbhyaḥ
Ablativeśikhāgradataḥ śikhāgradadbhyām śikhāgradadbhyaḥ
Genitiveśikhāgradataḥ śikhāgradatoḥ śikhāgradatām
Locativeśikhāgradati śikhāgradatoḥ śikhāgradatsu

Adverb -śikhāgradatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria