Declension table of ?śikhādāman

Deva

NeuterSingularDualPlural
Nominativeśikhādāma śikhādāmnī śikhādāmāni
Vocativeśikhādāman śikhādāma śikhādāmnī śikhādāmāni
Accusativeśikhādāma śikhādāmnī śikhādāmāni
Instrumentalśikhādāmnā śikhādāmabhyām śikhādāmabhiḥ
Dativeśikhādāmne śikhādāmabhyām śikhādāmabhyaḥ
Ablativeśikhādāmnaḥ śikhādāmabhyām śikhādāmabhyaḥ
Genitiveśikhādāmnaḥ śikhādāmnoḥ śikhādāmnām
Locativeśikhādāmni śikhādāmani śikhādāmnoḥ śikhādāmasu

Compound śikhādāma -

Adverb -śikhādāma -śikhādāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria