Declension table of ?śikhābharaṇa

Deva

NeuterSingularDualPlural
Nominativeśikhābharaṇam śikhābharaṇe śikhābharaṇāni
Vocativeśikhābharaṇa śikhābharaṇe śikhābharaṇāni
Accusativeśikhābharaṇam śikhābharaṇe śikhābharaṇāni
Instrumentalśikhābharaṇena śikhābharaṇābhyām śikhābharaṇaiḥ
Dativeśikhābharaṇāya śikhābharaṇābhyām śikhābharaṇebhyaḥ
Ablativeśikhābharaṇāt śikhābharaṇābhyām śikhābharaṇebhyaḥ
Genitiveśikhābharaṇasya śikhābharaṇayoḥ śikhābharaṇānām
Locativeśikhābharaṇe śikhābharaṇayoḥ śikhābharaṇeṣu

Compound śikhābharaṇa -

Adverb -śikhābharaṇam -śikhābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria