Declension table of ?śikhābandha

Deva

MasculineSingularDualPlural
Nominativeśikhābandhaḥ śikhābandhau śikhābandhāḥ
Vocativeśikhābandha śikhābandhau śikhābandhāḥ
Accusativeśikhābandham śikhābandhau śikhābandhān
Instrumentalśikhābandhena śikhābandhābhyām śikhābandhaiḥ śikhābandhebhiḥ
Dativeśikhābandhāya śikhābandhābhyām śikhābandhebhyaḥ
Ablativeśikhābandhāt śikhābandhābhyām śikhābandhebhyaḥ
Genitiveśikhābandhasya śikhābandhayoḥ śikhābandhānām
Locativeśikhābandhe śikhābandhayoḥ śikhābandheṣu

Compound śikhābandha -

Adverb -śikhābandham -śikhābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria