Declension table of śikhāṇḍaka

Deva

MasculineSingularDualPlural
Nominativeśikhāṇḍakaḥ śikhāṇḍakau śikhāṇḍakāḥ
Vocativeśikhāṇḍaka śikhāṇḍakau śikhāṇḍakāḥ
Accusativeśikhāṇḍakam śikhāṇḍakau śikhāṇḍakān
Instrumentalśikhāṇḍakena śikhāṇḍakābhyām śikhāṇḍakaiḥ
Dativeśikhāṇḍakāya śikhāṇḍakābhyām śikhāṇḍakebhyaḥ
Ablativeśikhāṇḍakāt śikhāṇḍakābhyām śikhāṇḍakebhyaḥ
Genitiveśikhāṇḍakasya śikhāṇḍakayoḥ śikhāṇḍakānām
Locativeśikhāṇḍake śikhāṇḍakayoḥ śikhāṇḍakeṣu

Compound śikhāṇḍaka -

Adverb -śikhāṇḍakam -śikhāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria