Declension table of ?śikhaṇḍita

Deva

NeuterSingularDualPlural
Nominativeśikhaṇḍitam śikhaṇḍite śikhaṇḍitāni
Vocativeśikhaṇḍita śikhaṇḍite śikhaṇḍitāni
Accusativeśikhaṇḍitam śikhaṇḍite śikhaṇḍitāni
Instrumentalśikhaṇḍitena śikhaṇḍitābhyām śikhaṇḍitaiḥ
Dativeśikhaṇḍitāya śikhaṇḍitābhyām śikhaṇḍitebhyaḥ
Ablativeśikhaṇḍitāt śikhaṇḍitābhyām śikhaṇḍitebhyaḥ
Genitiveśikhaṇḍitasya śikhaṇḍitayoḥ śikhaṇḍitānām
Locativeśikhaṇḍite śikhaṇḍitayoḥ śikhaṇḍiteṣu

Compound śikhaṇḍita -

Adverb -śikhaṇḍitam -śikhaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria