Declension table of ?śikhaṇḍimatā

Deva

FeminineSingularDualPlural
Nominativeśikhaṇḍimatā śikhaṇḍimate śikhaṇḍimatāḥ
Vocativeśikhaṇḍimate śikhaṇḍimate śikhaṇḍimatāḥ
Accusativeśikhaṇḍimatām śikhaṇḍimate śikhaṇḍimatāḥ
Instrumentalśikhaṇḍimatayā śikhaṇḍimatābhyām śikhaṇḍimatābhiḥ
Dativeśikhaṇḍimatāyai śikhaṇḍimatābhyām śikhaṇḍimatābhyaḥ
Ablativeśikhaṇḍimatāyāḥ śikhaṇḍimatābhyām śikhaṇḍimatābhyaḥ
Genitiveśikhaṇḍimatāyāḥ śikhaṇḍimatayoḥ śikhaṇḍimatānām
Locativeśikhaṇḍimatāyām śikhaṇḍimatayoḥ śikhaṇḍimatāsu

Adverb -śikhaṇḍimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria