Declension table of śikhaṇḍimat

Deva

MasculineSingularDualPlural
Nominativeśikhaṇḍimān śikhaṇḍimantau śikhaṇḍimantaḥ
Vocativeśikhaṇḍiman śikhaṇḍimantau śikhaṇḍimantaḥ
Accusativeśikhaṇḍimantam śikhaṇḍimantau śikhaṇḍimataḥ
Instrumentalśikhaṇḍimatā śikhaṇḍimadbhyām śikhaṇḍimadbhiḥ
Dativeśikhaṇḍimate śikhaṇḍimadbhyām śikhaṇḍimadbhyaḥ
Ablativeśikhaṇḍimataḥ śikhaṇḍimadbhyām śikhaṇḍimadbhyaḥ
Genitiveśikhaṇḍimataḥ śikhaṇḍimatoḥ śikhaṇḍimatām
Locativeśikhaṇḍimati śikhaṇḍimatoḥ śikhaṇḍimatsu

Compound śikhaṇḍimat -

Adverb -śikhaṇḍimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria