Declension table of śikhaṇḍikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikhaṇḍikā | śikhaṇḍike | śikhaṇḍikāḥ |
Vocative | śikhaṇḍike | śikhaṇḍike | śikhaṇḍikāḥ |
Accusative | śikhaṇḍikām | śikhaṇḍike | śikhaṇḍikāḥ |
Instrumental | śikhaṇḍikayā | śikhaṇḍikābhyām | śikhaṇḍikābhiḥ |
Dative | śikhaṇḍikāyai | śikhaṇḍikābhyām | śikhaṇḍikābhyaḥ |
Ablative | śikhaṇḍikāyāḥ | śikhaṇḍikābhyām | śikhaṇḍikābhyaḥ |
Genitive | śikhaṇḍikāyāḥ | śikhaṇḍikayoḥ | śikhaṇḍikānām |
Locative | śikhaṇḍikāyām | śikhaṇḍikayoḥ | śikhaṇḍikāsu |