Declension table of ?śikhaṇḍikā

Deva

FeminineSingularDualPlural
Nominativeśikhaṇḍikā śikhaṇḍike śikhaṇḍikāḥ
Vocativeśikhaṇḍike śikhaṇḍike śikhaṇḍikāḥ
Accusativeśikhaṇḍikām śikhaṇḍike śikhaṇḍikāḥ
Instrumentalśikhaṇḍikayā śikhaṇḍikābhyām śikhaṇḍikābhiḥ
Dativeśikhaṇḍikāyai śikhaṇḍikābhyām śikhaṇḍikābhyaḥ
Ablativeśikhaṇḍikāyāḥ śikhaṇḍikābhyām śikhaṇḍikābhyaḥ
Genitiveśikhaṇḍikāyāḥ śikhaṇḍikayoḥ śikhaṇḍikānām
Locativeśikhaṇḍikāyām śikhaṇḍikayoḥ śikhaṇḍikāsu

Adverb -śikhaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria