Declension table of śikhaṇḍika

Deva

MasculineSingularDualPlural
Nominativeśikhaṇḍikaḥ śikhaṇḍikau śikhaṇḍikāḥ
Vocativeśikhaṇḍika śikhaṇḍikau śikhaṇḍikāḥ
Accusativeśikhaṇḍikam śikhaṇḍikau śikhaṇḍikān
Instrumentalśikhaṇḍikena śikhaṇḍikābhyām śikhaṇḍikaiḥ
Dativeśikhaṇḍikāya śikhaṇḍikābhyām śikhaṇḍikebhyaḥ
Ablativeśikhaṇḍikāt śikhaṇḍikābhyām śikhaṇḍikebhyaḥ
Genitiveśikhaṇḍikasya śikhaṇḍikayoḥ śikhaṇḍikānām
Locativeśikhaṇḍike śikhaṇḍikayoḥ śikhaṇḍikeṣu

Compound śikhaṇḍika -

Adverb -śikhaṇḍikam -śikhaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria