Declension table of śikhaṇḍīvedāntasāra

Deva

MasculineSingularDualPlural
Nominativeśikhaṇḍīvedāntasāraḥ śikhaṇḍīvedāntasārau śikhaṇḍīvedāntasārāḥ
Vocativeśikhaṇḍīvedāntasāra śikhaṇḍīvedāntasārau śikhaṇḍīvedāntasārāḥ
Accusativeśikhaṇḍīvedāntasāram śikhaṇḍīvedāntasārau śikhaṇḍīvedāntasārān
Instrumentalśikhaṇḍīvedāntasāreṇa śikhaṇḍīvedāntasārābhyām śikhaṇḍīvedāntasāraiḥ
Dativeśikhaṇḍīvedāntasārāya śikhaṇḍīvedāntasārābhyām śikhaṇḍīvedāntasārebhyaḥ
Ablativeśikhaṇḍīvedāntasārāt śikhaṇḍīvedāntasārābhyām śikhaṇḍīvedāntasārebhyaḥ
Genitiveśikhaṇḍīvedāntasārasya śikhaṇḍīvedāntasārayoḥ śikhaṇḍīvedāntasārāṇām
Locativeśikhaṇḍīvedāntasāre śikhaṇḍīvedāntasārayoḥ śikhaṇḍīvedāntasāreṣu

Compound śikhaṇḍīvedāntasāra -

Adverb -śikhaṇḍīvedāntasāram -śikhaṇḍīvedāntasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria