Declension table of ?śikhaṇḍāstha

Deva

NeuterSingularDualPlural
Nominativeśikhaṇḍāstham śikhaṇḍāsthe śikhaṇḍāsthāni
Vocativeśikhaṇḍāstha śikhaṇḍāsthe śikhaṇḍāsthāni
Accusativeśikhaṇḍāstham śikhaṇḍāsthe śikhaṇḍāsthāni
Instrumentalśikhaṇḍāsthena śikhaṇḍāsthābhyām śikhaṇḍāsthaiḥ
Dativeśikhaṇḍāsthāya śikhaṇḍāsthābhyām śikhaṇḍāsthebhyaḥ
Ablativeśikhaṇḍāsthāt śikhaṇḍāsthābhyām śikhaṇḍāsthebhyaḥ
Genitiveśikhaṇḍāsthasya śikhaṇḍāsthayoḥ śikhaṇḍāsthānām
Locativeśikhaṇḍāsthe śikhaṇḍāsthayoḥ śikhaṇḍāstheṣu

Compound śikhaṇḍāstha -

Adverb -śikhaṇḍāstham -śikhaṇḍāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria