Declension table of ?śikha

Deva

MasculineSingularDualPlural
Nominativeśikhaḥ śikhau śikhāḥ
Vocativeśikha śikhau śikhāḥ
Accusativeśikham śikhau śikhān
Instrumentalśikhena śikhābhyām śikhaiḥ śikhebhiḥ
Dativeśikhāya śikhābhyām śikhebhyaḥ
Ablativeśikhāt śikhābhyām śikhebhyaḥ
Genitiveśikhasya śikhayoḥ śikhānām
Locativeśikhe śikhayoḥ śikheṣu

Compound śikha -

Adverb -śikham -śikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria