Declension table of ?śikṣukā

Deva

FeminineSingularDualPlural
Nominativeśikṣukā śikṣuke śikṣukāḥ
Vocativeśikṣuke śikṣuke śikṣukāḥ
Accusativeśikṣukām śikṣuke śikṣukāḥ
Instrumentalśikṣukayā śikṣukābhyām śikṣukābhiḥ
Dativeśikṣukāyai śikṣukābhyām śikṣukābhyaḥ
Ablativeśikṣukāyāḥ śikṣukābhyām śikṣukābhyaḥ
Genitiveśikṣukāyāḥ śikṣukayoḥ śikṣukāṇām
Locativeśikṣukāyām śikṣukayoḥ śikṣukāsu

Adverb -śikṣukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria