Declension table of śikṣuka

Deva

MasculineSingularDualPlural
Nominativeśikṣukaḥ śikṣukau śikṣukāḥ
Vocativeśikṣuka śikṣukau śikṣukāḥ
Accusativeśikṣukam śikṣukau śikṣukān
Instrumentalśikṣukeṇa śikṣukābhyām śikṣukaiḥ
Dativeśikṣukāya śikṣukābhyām śikṣukebhyaḥ
Ablativeśikṣukāt śikṣukābhyām śikṣukebhyaḥ
Genitiveśikṣukasya śikṣukayoḥ śikṣukāṇām
Locativeśikṣuke śikṣukayoḥ śikṣukeṣu

Compound śikṣuka -

Adverb -śikṣukam -śikṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria