Declension table of śikṣu

Deva

NeuterSingularDualPlural
Nominativeśikṣu śikṣuṇī śikṣūṇi
Vocativeśikṣu śikṣuṇī śikṣūṇi
Accusativeśikṣu śikṣuṇī śikṣūṇi
Instrumentalśikṣuṇā śikṣubhyām śikṣubhiḥ
Dativeśikṣuṇe śikṣubhyām śikṣubhyaḥ
Ablativeśikṣuṇaḥ śikṣubhyām śikṣubhyaḥ
Genitiveśikṣuṇaḥ śikṣuṇoḥ śikṣūṇām
Locativeśikṣuṇi śikṣuṇoḥ śikṣuṣu

Compound śikṣu -

Adverb -śikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria