Declension table of ?śikṣu

Deva

MasculineSingularDualPlural
Nominativeśikṣuḥ śikṣū śikṣavaḥ
Vocativeśikṣo śikṣū śikṣavaḥ
Accusativeśikṣum śikṣū śikṣūn
Instrumentalśikṣuṇā śikṣubhyām śikṣubhiḥ
Dativeśikṣave śikṣubhyām śikṣubhyaḥ
Ablativeśikṣoḥ śikṣubhyām śikṣubhyaḥ
Genitiveśikṣoḥ śikṣvoḥ śikṣūṇām
Locativeśikṣau śikṣvoḥ śikṣuṣu

Compound śikṣu -

Adverb -śikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria