Declension table of ?śikṣitukāmā

Deva

FeminineSingularDualPlural
Nominativeśikṣitukāmā śikṣitukāme śikṣitukāmāḥ
Vocativeśikṣitukāme śikṣitukāme śikṣitukāmāḥ
Accusativeśikṣitukāmām śikṣitukāme śikṣitukāmāḥ
Instrumentalśikṣitukāmayā śikṣitukāmābhyām śikṣitukāmābhiḥ
Dativeśikṣitukāmāyai śikṣitukāmābhyām śikṣitukāmābhyaḥ
Ablativeśikṣitukāmāyāḥ śikṣitukāmābhyām śikṣitukāmābhyaḥ
Genitiveśikṣitukāmāyāḥ śikṣitukāmayoḥ śikṣitukāmānām
Locativeśikṣitukāmāyām śikṣitukāmayoḥ śikṣitukāmāsu

Adverb -śikṣitukāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria