Declension table of śikṣitavya

Deva

MasculineSingularDualPlural
Nominativeśikṣitavyaḥ śikṣitavyau śikṣitavyāḥ
Vocativeśikṣitavya śikṣitavyau śikṣitavyāḥ
Accusativeśikṣitavyam śikṣitavyau śikṣitavyān
Instrumentalśikṣitavyena śikṣitavyābhyām śikṣitavyaiḥ
Dativeśikṣitavyāya śikṣitavyābhyām śikṣitavyebhyaḥ
Ablativeśikṣitavyāt śikṣitavyābhyām śikṣitavyebhyaḥ
Genitiveśikṣitavyasya śikṣitavyayoḥ śikṣitavyānām
Locativeśikṣitavye śikṣitavyayoḥ śikṣitavyeṣu

Compound śikṣitavya -

Adverb -śikṣitavyam -śikṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria