Declension table of ?śikṣitāyudhā

Deva

FeminineSingularDualPlural
Nominativeśikṣitāyudhā śikṣitāyudhe śikṣitāyudhāḥ
Vocativeśikṣitāyudhe śikṣitāyudhe śikṣitāyudhāḥ
Accusativeśikṣitāyudhām śikṣitāyudhe śikṣitāyudhāḥ
Instrumentalśikṣitāyudhayā śikṣitāyudhābhyām śikṣitāyudhābhiḥ
Dativeśikṣitāyudhāyai śikṣitāyudhābhyām śikṣitāyudhābhyaḥ
Ablativeśikṣitāyudhāyāḥ śikṣitāyudhābhyām śikṣitāyudhābhyaḥ
Genitiveśikṣitāyudhāyāḥ śikṣitāyudhayoḥ śikṣitāyudhānām
Locativeśikṣitāyudhāyām śikṣitāyudhayoḥ śikṣitāyudhāsu

Adverb -śikṣitāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria