Declension table of śikṣitāyudhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣitāyudhā | śikṣitāyudhe | śikṣitāyudhāḥ |
Vocative | śikṣitāyudhe | śikṣitāyudhe | śikṣitāyudhāḥ |
Accusative | śikṣitāyudhām | śikṣitāyudhe | śikṣitāyudhāḥ |
Instrumental | śikṣitāyudhayā | śikṣitāyudhābhyām | śikṣitāyudhābhiḥ |
Dative | śikṣitāyudhāyai | śikṣitāyudhābhyām | śikṣitāyudhābhyaḥ |
Ablative | śikṣitāyudhāyāḥ | śikṣitāyudhābhyām | śikṣitāyudhābhyaḥ |
Genitive | śikṣitāyudhāyāḥ | śikṣitāyudhayoḥ | śikṣitāyudhānām |
Locative | śikṣitāyudhāyām | śikṣitāyudhayoḥ | śikṣitāyudhāsu |