Declension table of ?śikṣitāyudha

Deva

NeuterSingularDualPlural
Nominativeśikṣitāyudham śikṣitāyudhe śikṣitāyudhāni
Vocativeśikṣitāyudha śikṣitāyudhe śikṣitāyudhāni
Accusativeśikṣitāyudham śikṣitāyudhe śikṣitāyudhāni
Instrumentalśikṣitāyudhena śikṣitāyudhābhyām śikṣitāyudhaiḥ
Dativeśikṣitāyudhāya śikṣitāyudhābhyām śikṣitāyudhebhyaḥ
Ablativeśikṣitāyudhāt śikṣitāyudhābhyām śikṣitāyudhebhyaḥ
Genitiveśikṣitāyudhasya śikṣitāyudhayoḥ śikṣitāyudhānām
Locativeśikṣitāyudhe śikṣitāyudhayoḥ śikṣitāyudheṣu

Compound śikṣitāyudha -

Adverb -śikṣitāyudham -śikṣitāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria