Declension table of ?śikṣitāyudha

Deva

MasculineSingularDualPlural
Nominativeśikṣitāyudhaḥ śikṣitāyudhau śikṣitāyudhāḥ
Vocativeśikṣitāyudha śikṣitāyudhau śikṣitāyudhāḥ
Accusativeśikṣitāyudham śikṣitāyudhau śikṣitāyudhān
Instrumentalśikṣitāyudhena śikṣitāyudhābhyām śikṣitāyudhaiḥ śikṣitāyudhebhiḥ
Dativeśikṣitāyudhāya śikṣitāyudhābhyām śikṣitāyudhebhyaḥ
Ablativeśikṣitāyudhāt śikṣitāyudhābhyām śikṣitāyudhebhyaḥ
Genitiveśikṣitāyudhasya śikṣitāyudhayoḥ śikṣitāyudhānām
Locativeśikṣitāyudhe śikṣitāyudhayoḥ śikṣitāyudheṣu

Compound śikṣitāyudha -

Adverb -śikṣitāyudham -śikṣitāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria